Original

तस्मै हि भारोद्धरणे समर्थं प्रदास्यता बाहुम् इव प्रतापम् ।चिरं विषेहे ऽभिभवस् तदानीं स कारणानाम् अपि कारणेन ॥

Segmented

तस्मै हि भार-उद्धरणे समर्थम् प्रदास्यता बाहुम् इव प्रतापम् चिरम् विषेहे ऽभिभवस् तदानीम् स कारणानाम् अपि कारणेन

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
हि हि pos=i
भार भार pos=n,comp=y
उद्धरणे उद्धरण pos=n,g=n,c=7,n=s
समर्थम् समर्थ pos=a,g=m,c=2,n=s
प्रदास्यता प्रदा pos=va,g=m,c=3,n=s,f=part
बाहुम् बाहु pos=n,g=m,c=2,n=s
इव इव pos=i
प्रतापम् प्रताप pos=n,g=m,c=2,n=s
चिरम् चिरम् pos=i
विषेहे विषह् pos=v,p=3,n=s,l=lit
ऽभिभवस् अभिभव pos=a,g=m,c=1,n=s
तदानीम् तदानीम् pos=i
तद् pos=n,g=m,c=1,n=s
कारणानाम् कारण pos=n,g=n,c=6,n=p
अपि अपि pos=i
कारणेन कारण pos=n,g=n,c=3,n=s