Original

सम्प्रीयमाणो ऽनुबभूव तीव्रं पराक्रमं तस्य पतिर् गणानाम् ।विषाणभेदं हिमवान् असह्यं वप्रानतस्येव सुरद्विपस्य ॥

Segmented

संप्रीयमाणो ऽनुबभूव तीव्रम् पराक्रमम् तस्य पतिः गणानाम् विषाण-भेदम् हिमवान् असह्यम् वप्र-आनतस्य इव सुर-द्विपस्य

Analysis

Word Lemma Parse
संप्रीयमाणो सम्प्री pos=va,g=m,c=1,n=s,f=part
ऽनुबभूव अनुभू pos=v,p=3,n=s,l=lit
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पतिः पति pos=n,g=m,c=1,n=s
गणानाम् गण pos=n,g=m,c=6,n=p
विषाण विषाण pos=n,comp=y
भेदम् भेद pos=n,g=m,c=2,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
असह्यम् असह्य pos=a,g=m,c=2,n=s
वप्र वप्र pos=n,comp=y
आनतस्य आनम् pos=va,g=m,c=6,n=s,f=part
इव इव pos=i
सुर सुर pos=n,comp=y
द्विपस्य द्विप pos=n,g=m,c=6,n=s