Original

उमापतिं पाण्डुसुतप्रणुन्नाः शिलीमुखा न व्यथयांबभूवुः ।अभ्युत्थितस्याद्रिपतेर् नितम्बम् अर्कस्य पादा इव हैमनस्य ॥

Segmented

उमापतिम् पाण्डु-सुत-प्रणुन्नाः शिलीमुखा न व्यथयांबभूवुः अभ्युत्थितस्य अद्रिपति नितम्बम् अर्कस्य पादा इव हैमनस्य

Analysis

Word Lemma Parse
उमापतिम् उमापति pos=n,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
सुत सुत pos=n,comp=y
प्रणुन्नाः प्रणुद् pos=va,g=m,c=1,n=p,f=part
शिलीमुखा शिलीमुख pos=n,g=m,c=1,n=p
pos=i
व्यथयांबभूवुः व्यथय् pos=v,p=3,n=p,l=lit
अभ्युत्थितस्य अभ्युत्था pos=va,g=m,c=6,n=s,f=part
अद्रिपति अद्रिपति pos=n,g=m,c=6,n=s
नितम्बम् नितम्ब pos=n,g=m,c=2,n=s
अर्कस्य अर्क pos=n,g=m,c=6,n=s
पादा पाद pos=n,g=m,c=1,n=p
इव इव pos=i
हैमनस्य हैमन pos=a,g=m,c=6,n=s