Original

सद्वादितेवाभिनिविष्टबुद्धौ गुणाभ्यसूयेव विपक्षपाते ।अगोचरे वाग् इव चोपरेमे शक्तिः शराणां शितिकण्ठकाये ॥

Segmented

सत्-वादिता इव अभिनिविष्ट-बुद्धि गुण-अभ्यसूया इव विपक्षपाते अगोचरे वाग् इव च उपरेमे शक्तिः शराणाम् शितिकण्ठ-काये

Analysis

Word Lemma Parse
सत् सत् pos=a,comp=y
वादिता वादय् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
अभिनिविष्ट अभिनिविश् pos=va,comp=y,f=part
बुद्धि बुद्धि pos=n,g=m,c=7,n=s
गुण गुण pos=n,comp=y
अभ्यसूया अभ्यसूया pos=n,g=f,c=1,n=s
इव इव pos=i
विपक्षपाते विपक्षपात pos=n,g=m,c=7,n=s
अगोचरे अगोचर pos=a,g=m,c=7,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
इव इव pos=i
pos=i
उपरेमे उपरम् pos=v,p=3,n=s,l=lit
शक्तिः शक्ति pos=n,g=f,c=1,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
शितिकण्ठ शितिकण्ठ pos=n,comp=y
काये काय pos=n,g=m,c=7,n=s