Original

स प्रध्वनय्याम्बुदनादि चापं हस्तेन दिङ्नाग इवाद्रिशृङ्गम् ।बलानि शम्भोर् इषुभिस् तताप चेतांसि चिन्ताभिर् इवाशरीरः ॥

Segmented

स प्रध्वनय्य अम्बुद-नादिन् चापम् हस्तेन दिङ्नाग इव अद्रि-शृङ्गम् बलानि शम्भोः इषुभिस् तताप चेतांसि चिन्ताभिः इव अशरीरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रध्वनय्य प्रध्वनय् pos=vi
अम्बुद अम्बुद pos=n,comp=y
नादिन् नादिन् pos=a,g=n,c=2,n=s
चापम् चाप pos=n,g=n,c=2,n=s
हस्तेन हस्त pos=n,g=m,c=3,n=s
दिङ्नाग दिङ्नाग pos=n,g=m,c=1,n=s
इव इव pos=i
अद्रि अद्रि pos=n,comp=y
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
बलानि बल pos=n,g=n,c=2,n=p
शम्भोः शम्भु pos=n,g=m,c=6,n=s
इषुभिस् इषु pos=n,g=m,c=3,n=p
तताप तप् pos=v,p=3,n=s,l=lit
चेतांसि चेतस् pos=n,g=n,c=2,n=p
चिन्ताभिः चिन्ता pos=n,g=f,c=3,n=p
इव इव pos=i
अशरीरः अशरीर pos=n,g=m,c=1,n=s