Original

अथापदाम् उद्धरणक्षमेषु मित्रेष्व् इवास्त्रेषु तिरोहितेषु ।धृतिं गुरुश्रीर् गुरुणाभिपुष्यन् स्वपौरुषेणेव शरासनेन ॥

Segmented

अथ आपदाम् उद्धरण-क्षमेषु मित्रेष्व् इव अस्त्रेषु तिरोहितेषु धृतिम् गुरु-श्रीः गुरुना अभिपुः स्व-पौरुषेण इव शरासनेन

Analysis

Word Lemma Parse
अथ अथ pos=i
आपदाम् आपद् pos=n,g=f,c=6,n=p
उद्धरण उद्धरण pos=n,comp=y
क्षमेषु क्षम pos=a,g=m,c=7,n=p
मित्रेष्व् मित्र pos=n,g=m,c=7,n=p
इव इव pos=i
अस्त्रेषु अस्त्र pos=n,g=n,c=7,n=p
तिरोहितेषु तिरोधा pos=va,g=n,c=7,n=p,f=part
धृतिम् धृति pos=n,g=f,c=2,n=s
गुरु गुरु pos=n,comp=y
श्रीः श्री pos=n,g=f,c=1,n=s
गुरुना गुरु pos=a,g=m,c=3,n=s
अभिपुः अभिपुष् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
पौरुषेण पौरुष pos=n,g=n,c=3,n=s
इव इव pos=i
शरासनेन शरासन pos=n,g=m,c=3,n=s