Original

विवस्वदंशुसंश्लेषद्विगुणीकृततेजसः ।अमी वो मोघम् उद्गूर्णा हसन्तीव महासयः ॥

Segmented

विवस्वन्त्-अंशु-संश्लेष-द्वि-गुणीकृ-तेजसः अमी वो मोघम् उद्गूर्णा हसन्ति इव महा-असयः

Analysis

Word Lemma Parse
विवस्वन्त् विवस्वन्त् pos=n,comp=y
अंशु अंशु pos=n,comp=y
संश्लेष संश्लेष pos=n,comp=y
द्वि द्वि pos=n,comp=y
गुणीकृ गुणीकृ pos=va,comp=y,f=part
तेजसः तेजस् pos=n,g=m,c=1,n=p
अमी अदस् pos=n,g=m,c=1,n=p
वो त्वद् pos=n,g=,c=2,n=p
मोघम् मोघ pos=a,g=n,c=2,n=s
उद्गूर्णा उद्गृ pos=va,g=m,c=1,n=p,f=part
हसन्ति हस् pos=v,p=3,n=p,l=lat
इव इव pos=i
महा महत् pos=a,comp=y
असयः असि pos=n,g=m,c=1,n=p