Original

मा विहासिष्ट समरं समरन्तव्यसंयतः ।क्षतं क्षुण्णासुरगणैर् अगणैर् इव किं यशः ॥

Segmented

मा विहासिष्ट समरम् सम-रन्तव्य-संयतः क्षतम् क्षुण्ण-असुर-गणैः अ गणैः इव किम् यशः

Analysis

Word Lemma Parse
मा मा pos=i
विहासिष्ट विहा pos=v,p=3,n=s,l=lun_unaug
समरम् समर pos=n,g=m,c=2,n=s
सम सम pos=n,comp=y
रन्तव्य रन्तव्य pos=n,comp=y
संयतः संयम् pos=va,g=m,c=1,n=s,f=part
क्षतम् क्षन् pos=va,g=n,c=1,n=s,f=part
क्षुण्ण क्षुद् pos=va,comp=y,f=part
असुर असुर pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
pos=i
गणैः गण pos=n,g=m,c=3,n=p
इव इव pos=i
किम् pos=n,g=n,c=1,n=s
यशः यशस् pos=n,g=n,c=1,n=s