Original

अथाग्रे हसता साचिस्थितेन स्थिरकीर्तिना ।सेनान्या ते जगदिरे किंचिदायस्तचेतसा ॥

Segmented

अथ अग्रे हसता साचि-स्थितेन स्थिर-कीर्ति सेना-न्या ते जगदिरे किंचिद् आयस्-चेतसा

Analysis

Word Lemma Parse
अथ अथ pos=i
अग्रे अग्र pos=n,g=n,c=7,n=s
हसता हस् pos=va,g=m,c=3,n=s,f=part
साचि साचि pos=a,comp=y
स्थितेन स्था pos=va,g=m,c=3,n=s,f=part
स्थिर स्थिर pos=a,comp=y
कीर्ति कीर्ति pos=n,g=m,c=3,n=s
सेना सेना pos=n,comp=y
न्या नी pos=a,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
जगदिरे गद् pos=v,p=3,n=p,l=lit
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आयस् आयस् pos=va,comp=y,f=part
चेतसा चेतस् pos=n,g=m,c=3,n=s