Original

त्रासजिह्मं यतश् चैतान् मन्दम् एवान्वियाय सः ।नातिपीडयितुं भग्नान् इच्छन्ति हि महौजसः ॥

Segmented

त्रास-जिह्मम् यतः च एतान् मन्दम् एव अन्वियाय सः न अतिपीडय् भग्नान् इच्छन्ति हि महा-ओजसः

Analysis

Word Lemma Parse
त्रास त्रास pos=n,comp=y
जिह्मम् जिह्म pos=a,g=n,c=2,n=s
यतः यतस् pos=i
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
मन्दम् मन्द pos=a,g=n,c=2,n=s
एव एव pos=i
अन्वियाय अन्वि pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
pos=i
अतिपीडय् अतिपीडय् pos=vi
भग्नान् भञ्ज् pos=va,g=m,c=2,n=p,f=part
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
हि हि pos=i
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p