Original

सम्पश्यताम् इति शिवेन वितायमानं लक्ष्मीवतः क्षितिपतेस् तनयस्य वीर्यम् ।अङ्गान्य् अभिन्नम् अपि तत्त्वविदां मुनीनां रोमाञ्चम् अञ्चिततरं बिभराम्बभूवुः ॥

Segmented

सम्पश्यताम् इति शिवेन वितायमानम् लक्ष्मीवतः क्षितिपतेस् तनयस्य वीर्यम् अङ्गान्य् अभिन्नम् अपि तत्त्व-विदाम् मुनीनाम् रोमाञ्चम्

Analysis

Word Lemma Parse
सम्पश्यताम् संदृश् pos=va,g=m,c=6,n=p,f=part
इति इति pos=i
शिवेन शिव pos=n,g=m,c=3,n=s
वितायमानम् वितन् pos=va,g=n,c=1,n=s,f=part
लक्ष्मीवतः लक्ष्मीवत् pos=a,g=m,c=6,n=s
क्षितिपतेस् क्षितिपति pos=n,g=m,c=6,n=s
तनयस्य तनय pos=n,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
अङ्गान्य् अङ्ग pos=n,g=n,c=1,n=p
अभिन्नम् अभिन्न pos=a,g=n,c=1,n=s
अपि अपि pos=i
तत्त्व तत्त्व pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
रोमाञ्चम् रोमाञ्च pos=n,g=m,c=2,n=s