Original

रुजन् परेषून् बहुधाशुपातिनो मुहुः शरौघैर् अपवारयन् दिशः ।चलाचलो ऽनेक इव क्रियावशान् महर्षिसंघैर् बुबुधे धनंजयः ॥

Segmented

रुजन् पर-इषून् बहुधा आशु-पातिन् मुहुः शर-ओघैः अपवारयन् दिशः चल-अचलः ऽनेक इव क्रिया-वशात् महा-ऋषि-संघैः बुबुधे धनंजयः

Analysis

Word Lemma Parse
रुजन् रुज् pos=va,g=m,c=1,n=s,f=part
पर पर pos=n,comp=y
इषून् इषु pos=n,g=m,c=2,n=p
बहुधा बहुधा pos=i
आशु आशु pos=a,comp=y
पातिन् पातिन् pos=a,g=m,c=2,n=p
मुहुः मुहुर् pos=i
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
अपवारयन् अपवारय् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
चल चल pos=a,comp=y
अचलः अचल pos=n,g=m,c=1,n=s
ऽनेक अनेक pos=a,g=m,c=1,n=s
इव इव pos=i
क्रिया क्रिया pos=n,comp=y
वशात् वश pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
बुबुधे बुध् pos=v,p=3,n=s,l=lit
धनंजयः धनंजय pos=n,g=m,c=1,n=s