Original

शम्भो धनुर्मण्डलतः प्रवृत्तं तं मण्डलाद् अंशुम् इवांशुभर्तुः ।निवारयिष्यन् विदधे सिताश्वः शिलीमुखच्छायवृतां धरित्रीम् ॥

Segmented

शम्भो धनुः-मण्डलात् प्रवृत्तम् तम् मण्डलाद् अंशुम् इव अंशुभर्तृ निवारयिष्यन् विदधे सिताश्वः शिलीमुख-छाय-वृताम् धरित्रीम्

Analysis

Word Lemma Parse
शम्भो शम्भु pos=n,g=m,c=8,n=s
धनुः धनुस् pos=n,comp=y
मण्डलात् मण्डल pos=n,g=n,c=5,n=s
प्रवृत्तम् प्रवृत् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
मण्डलाद् मण्डल pos=n,g=n,c=5,n=s
अंशुम् अंशु pos=n,g=m,c=2,n=s
इव इव pos=i
अंशुभर्तृ अंशुभर्तृ pos=n,g=m,c=6,n=s
निवारयिष्यन् निवारय् pos=va,g=m,c=1,n=s,f=part
विदधे विधा pos=v,p=3,n=s,l=lit
सिताश्वः सिताश्व pos=n,g=m,c=1,n=s
शिलीमुख शिलीमुख pos=n,comp=y
छाय छाय pos=n,comp=y
वृताम् वृ pos=va,g=f,c=2,n=s,f=part
धरित्रीम् धरित्री pos=n,g=f,c=2,n=s