Original

शतशो विशिखान् अवद्यते भृशम् अस्मै रणवेगशालिने ।प्रथयन्न् अनिवार्यवीर्यतां प्रजिगायेषुम् अघातुकं शिवः ॥

Segmented

शतशो विशिखान् अवद्यते भृशम् अस्मै रण-वेग-शालिने प्रथयन्न् अनिवार्य-वीर्य-ताम् प्रजिगाय इषुम् अ घातुकम् शिवः

Analysis

Word Lemma Parse
शतशो शतशस् pos=i
विशिखान् विशिख pos=n,g=m,c=2,n=p
अवद्यते अवदो pos=va,g=m,c=4,n=s,f=part
भृशम् भृशम् pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
रण रण pos=n,comp=y
वेग वेग pos=n,comp=y
शालिने शालिन् pos=a,g=m,c=4,n=s
प्रथयन्न् प्रथय् pos=va,g=m,c=1,n=s,f=part
अनिवार्य अनिवार्य pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्रजिगाय प्रजि pos=v,p=3,n=s,l=lit
इषुम् इषु pos=n,g=m,c=2,n=s
pos=i
घातुकम् घातुक pos=a,g=m,c=2,n=s
शिवः शिव pos=n,g=m,c=1,n=s