Original

विलङ्घ्य पत्रिणां पङ्क्तिं भिन्नः शिवशिलीमुखैः ।ज्यायो वीर्यं समाश्रित्य न चकम्पे कपिध्वजः ॥

Segmented

विलङ्घ्य पत्रिणाम् पङ्क्तिम् भिन्नः शिव-शिलीमुखैः ज्यायो वीर्यम् समाश्रित्य न चकम्पे कपिध्वजः

Analysis

Word Lemma Parse
विलङ्घ्य विलङ्घ् pos=vi
पत्रिणाम् पत्त्रिन् pos=n,g=m,c=6,n=p
पङ्क्तिम् पङ्क्ति pos=n,g=f,c=2,n=s
भिन्नः भिद् pos=va,g=m,c=1,n=s,f=part
शिव शिव pos=n,comp=y
शिलीमुखैः शिलीमुख pos=n,g=m,c=3,n=p
ज्यायो ज्यायस् pos=a,g=n,c=2,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
समाश्रित्य समाश्रि pos=vi
pos=i
चकम्पे कम्प् pos=v,p=3,n=s,l=lit
कपिध्वजः कपिध्वज pos=n,g=m,c=1,n=s