Original

तेन व्यातेनिरे भीमा भीमार्जनफलाननाः ।न नानुकम्प्य विशिखाः शिखाधरजवाससः ॥

Segmented

तेन व्यातेनिरे भीम-अर्जन-फल-आननाः न न अनुकम्प्य विशिखाः शिखाधर-ज-वाससः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
व्यातेनिरे भीम pos=a,g=m,c=1,n=p
भीम भीम pos=n,comp=y
अर्जन अर्जन pos=n,comp=y
फल फल pos=n,comp=y
आननाः आनन pos=n,g=m,c=1,n=p
pos=i
pos=i
अनुकम्प्य अनुकम्प् pos=vi
विशिखाः विशिख pos=n,g=m,c=1,n=p
शिखाधर शिखाधर pos=n,comp=y
pos=a,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p