Original

शरवृष्टिं विधूयोर्वीम् उदस्तां सव्यसाचिना ।रुरोध मार्गणैर् मार्गं तपनस्य त्रिलोचनः ॥

Segmented

शर-वृष्टिम् विधूय उर्वीम् उदस्ताम् सव्यसाचिना रुरोध मार्गणैः मार्गम् तपनस्य त्रिलोचनः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
विधूय विधू pos=vi
उर्वीम् उरु pos=a,g=f,c=2,n=s
उदस्ताम् उदस् pos=va,g=f,c=2,n=s,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
रुरोध रुध् pos=v,p=3,n=s,l=lit
मार्गणैः मार्गण pos=n,g=m,c=3,n=p
मार्गम् मार्ग pos=n,g=m,c=2,n=s
तपनस्य तपन pos=n,g=m,c=6,n=s
त्रिलोचनः त्रिलोचन pos=n,g=m,c=1,n=s