Original

पार्थबाणाः पशुपतेर् आवव्रुर् विशिखावलिम् ।पयोमुच इवारन्ध्राः सावित्रीम् अंशुसंहतिम् ॥

Segmented

पार्थ-बाणाः पशुपतेः आवव्रुः विशिख-आवलीम् पयोमुच इव अरन्ध्राः सावित्रीम् अंशु-संहतिम्

Analysis

Word Lemma Parse
पार्थ पार्थ pos=n,comp=y
बाणाः बाण pos=n,g=m,c=1,n=p
पशुपतेः पशुपति pos=n,g=m,c=6,n=s
आवव्रुः आवृ pos=v,p=3,n=p,l=lit
विशिख विशिख pos=n,comp=y
आवलीम् आवलि pos=n,g=f,c=2,n=s
पयोमुच पयोमुच् pos=n,g=m,c=1,n=p
इव इव pos=i
अरन्ध्राः अरन्ध्र pos=a,g=m,c=1,n=p
सावित्रीम् सावित्र pos=a,g=f,c=2,n=s
अंशु अंशु pos=n,comp=y
संहतिम् संहति pos=n,g=f,c=2,n=s