Original

आस्थाम् आलम्ब्य नीतेषु वशं क्षुद्रेष्व् अरातिषु ।व्यक्तिम् आयाति महतां माहात्म्यम् अनुकम्पया ॥

Segmented

आस्थाम् आलम्ब्य नीतेषु वशम् क्षुद्रेष्व् अरातिषु व्यक्तिम् आयाति महताम् माहात्म्यम् अनुकम्पया

Analysis

Word Lemma Parse
आस्थाम् आस्था pos=n,g=f,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
नीतेषु नी pos=va,g=m,c=7,n=p,f=part
वशम् वश pos=n,g=m,c=2,n=s
क्षुद्रेष्व् क्षुद्र pos=a,g=m,c=7,n=p
अरातिषु अराति pos=n,g=m,c=7,n=p
व्यक्तिम् व्यक्ति pos=n,g=f,c=2,n=s
आयाति आया pos=v,p=3,n=s,l=lat
महताम् महत् pos=a,g=m,c=6,n=p
माहात्म्यम् माहात्म्य pos=n,g=n,c=1,n=s
अनुकम्पया अनुकम्पा pos=n,g=f,c=3,n=s