Original

स्फुरत्पिशङ्गमौर्वीकं धुनानः स बृहद्धनुः ।धृतोल्कानलयोगेन तुल्यम् अंशुमता बभौ ॥

Segmented

स्फुरत्-पिशङ्ग-मौर्वीकम् धुनानः स बृहत्-धनुः धृत-उल्का-अनल-योगेन तुल्यम् अंशुमता बभौ

Analysis

Word Lemma Parse
स्फुरत् स्फुर् pos=va,comp=y,f=part
पिशङ्ग पिशङ्ग pos=a,comp=y
मौर्वीकम् मौर्वीक pos=a,g=n,c=2,n=s
धुनानः धू pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
बृहत् बृहत् pos=a,comp=y
धनुः धनुस् pos=n,g=n,c=2,n=s
धृत धृ pos=va,comp=y,f=part
उल्का उल्का pos=n,comp=y
अनल अनल pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
तुल्यम् तुल्य pos=a,g=n,c=2,n=s
अंशुमता अंशुमन्त् pos=n,g=m,c=3,n=s
बभौ भा pos=v,p=3,n=s,l=lit