Original

चारचुञ्चुश् चिरारेची चञ्चच्चीररुचा रुचः ।चचार रुचिरश् चारु चारैर् आचारचञ्चुरः ॥

Segmented

चार-चुञ्चुः चिर-आरेची चञ्चत्-चीर-रुचा रुचः चचार रुचिरः चारु चारैः आचार-चञ्चुरः

Analysis

Word Lemma Parse
चार चार pos=n,comp=y
चुञ्चुः चुञ्चु pos=a,g=m,c=1,n=s
चिर चिर pos=a,comp=y
आरेची आरेचिन् pos=a,g=m,c=1,n=s
चञ्चत् चञ्च् pos=va,comp=y,f=part
चीर चीर pos=n,comp=y
रुचा रुच् pos=n,g=f,c=3,n=s
रुचः रुच pos=a,g=m,c=1,n=s
चचार चर् pos=v,p=3,n=s,l=lit
रुचिरः रुचिर pos=a,g=m,c=1,n=s
चारु चारु pos=a,g=n,c=2,n=s
चारैः चार pos=n,g=m,c=3,n=p
आचार आचार pos=n,comp=y
चञ्चुरः चञ्चुर pos=n,g=m,c=1,n=s