Original

मुञ्चतीशे शराञ् जिष्णौ पिनाकस्वनपूरितः ।दध्वान ध्वनयन्न् आशाः स्फुटन्न् इव धराधरः ॥

Segmented

मुञ्चति ईशे शराञ् जिष्णौ पिनाक-स्वन-पूरितः दध्वान ध्वनयन्न् आशाः स्फुटन्न् इव धराधरः

Analysis

Word Lemma Parse
मुञ्चति मुच् pos=va,g=m,c=7,n=s,f=part
ईशे ईश pos=n,g=m,c=7,n=s
शराञ् शर pos=n,g=m,c=2,n=p
जिष्णौ जिष्णु pos=n,g=m,c=7,n=s
पिनाक पिनाक pos=n,comp=y
स्वन स्वन pos=n,comp=y
पूरितः पूरय् pos=va,g=m,c=1,n=s,f=part
दध्वान ध्वन् pos=v,p=3,n=s,l=lit
ध्वनयन्न् ध्वनय् pos=va,g=m,c=1,n=s,f=part
आशाः आशा pos=n,g=f,c=2,n=p
स्फुटन्न् स्फुट् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
धराधरः धराधर pos=n,g=m,c=1,n=s