Original

स बभार रणापेतां चमूं पश्चाद् अवस्थिताम् ।पुरः सूर्याद् उपावृत्तां छायाम् इव महातरुः ॥

Segmented

स बभार रण-अपेताम् चमूम् पश्चाद् अवस्थिताम् पुरः सूर्याद् उपावृत्ताम् छायाम् इव महा-तरुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बभार भृ pos=v,p=3,n=s,l=lit
रण रण pos=n,comp=y
अपेताम् अपे pos=va,g=f,c=2,n=s,f=part
चमूम् चमू pos=n,g=f,c=2,n=s
पश्चाद् पश्चात् pos=i
अवस्थिताम् अवस्था pos=va,g=f,c=2,n=s,f=part
पुरः पुरस् pos=i
सूर्याद् सूर्य pos=n,g=m,c=5,n=s
उपावृत्ताम् उपावृत् pos=va,g=f,c=2,n=s,f=part
छायाम् छाया pos=n,g=f,c=2,n=s
इव इव pos=i
महा महत् pos=a,comp=y
तरुः तरु pos=n,g=m,c=1,n=s