Original

महेषुजलधौ शत्रोर् वर्तमाना दुरुत्तरे ।प्राप्य पारम् इवेशानम् आशश्वास पताकिनी ॥

Segmented

महा-इषु-जलधि शत्रोः वर्तमाना दुरुत्तरे प्राप्य पारम् इव ईशानम् आशश्वास पताकिनी

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
इषु इषु pos=n,comp=y
जलधि जलधि pos=n,g=m,c=7,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
वर्तमाना वृत् pos=va,g=f,c=1,n=s,f=part
दुरुत्तरे दुरुत्तर pos=a,g=m,c=7,n=s
प्राप्य प्राप् pos=vi
पारम् पार pos=n,g=m,c=2,n=s
इव इव pos=i
ईशानम् ईशान pos=n,g=m,c=2,n=s
आशश्वास आश्वस् pos=v,p=3,n=s,l=lit
पताकिनी पताकिनी pos=n,g=f,c=1,n=s