Original

दूनास् ते ऽरिबलाद् ऊना निरेभा बहु मेनिरे ।भीताः शितशराभीताः शंकरं तत्र शंकरम् ॥

Segmented

दूनास् ते अरि-बलात् ऊना निरेभा बहु मेनिरे भीताः शित-शर-अभीताः शंकरम् तत्र शंकरम्

Analysis

Word Lemma Parse
दूनास् दु pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
अरि अरि pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
ऊना ऊन pos=a,g=m,c=1,n=p
निरेभा निरेभ pos=a,g=m,c=1,n=p
बहु बहु pos=a,g=n,c=2,n=s
मेनिरे मन् pos=v,p=3,n=p,l=lit
भीताः भी pos=va,g=m,c=1,n=p,f=part
शित शा pos=va,comp=y,f=part
शर शर pos=n,comp=y
अभीताः अभीत pos=a,g=m,c=1,n=p
शंकरम् शंकर pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
शंकरम् शंकर pos=a,g=m,c=2,n=s