Original

मुनीषुदहनातप्तांल् लज्जया निविवृत्सतः ।शिवः प्रह्लादयामास तान् निषेधहिमाम्बुना ॥

Segmented

मुनि-इषु-दहन-आतप्तान् लज्जया शिवः प्रह्लादयामास तान् निषेध-हिम-अम्बुना

Analysis

Word Lemma Parse
मुनि मुनि pos=n,comp=y
इषु इषु pos=n,comp=y
दहन दहन pos=n,comp=y
आतप्तान् आतप् pos=va,g=m,c=2,n=p,f=part
लज्जया लज्जा pos=n,g=f,c=3,n=s
शिवः शिव pos=n,g=m,c=1,n=s
प्रह्लादयामास प्रह्लादय् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
निषेध निषेध pos=n,comp=y
हिम हिम pos=a,comp=y
अम्बुना अम्बु pos=n,g=n,c=3,n=s