Original

खण्डिताशंसया तेषां पराङ्मुखतया तया ।आविवेश कृपा केतौ कृतोच्चैर्वानरं नरम् ॥

Segmented

खण्डित-आशंसया तेषाम् पराङ्मुख-तया तया आविवेश कृपा केतौ कृत-उच्चैस् वानरम् नरम्

Analysis

Word Lemma Parse
खण्डित खण्डय् pos=va,comp=y,f=part
आशंसया आशंसा pos=n,g=f,c=3,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
पराङ्मुख पराङ्मुख pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
तया तद् pos=n,g=f,c=3,n=s
आविवेश आविश् pos=v,p=3,n=s,l=lit
कृपा कृपा pos=n,g=f,c=1,n=s
केतौ केतु pos=n,g=m,c=7,n=s
कृत कृ pos=va,comp=y,f=part
उच्चैस् उच्चैस् pos=i
वानरम् वानर pos=n,g=m,c=2,n=s
नरम् नर pos=n,g=m,c=2,n=s