Original

इति शासति सेनान्यां गच्छतस् तान् अनेकधा ।निषिध्य हसता किंचित् तत्र तस्थे ऽन्धकारिणा ॥

Segmented

इति शासति सेना-न्याम् गच्छतस् तान् अनेकधा निषिध्य हसता किंचित् तत्र तस्थे ऽन्धकारिणा

Analysis

Word Lemma Parse
इति इति pos=i
शासति शास् pos=va,g=m,c=7,n=s,f=part
सेना सेना pos=n,comp=y
न्याम् नी pos=a,g=m,c=7,n=s
गच्छतस् गम् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
अनेकधा अनेकधा pos=i
निषिध्य निषिध् pos=vi
हसता हस् pos=va,g=m,c=3,n=s,f=part
किंचित् कश्चित् pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
तस्थे स्था pos=v,p=3,n=s,l=lit
ऽन्धकारिणा अन्धकारि pos=n,g=m,c=3,n=s