Original

निशितासिरतो ऽभीको न्येजते ऽमरणा रुचा ।सारतो न विरोधी नः स्वाभासो भरवान् उत ॥

Segmented

निशित-असिः अतस् ऽभीको न्येजते ऽमरणा सारतो न विरोधी नः सु आभासः भरवान्

Analysis

Word Lemma Parse
निशित निशा pos=va,comp=y,f=part
असिः असि pos=n,g=m,c=1,n=s
अतस् अतस् pos=i
ऽभीको अभीक pos=a,g=m,c=1,n=s
न्येजते अमरण pos=a,g=f,c=1,n=s
ऽमरणा रुच् pos=n,g=f,c=3,n=s
सारतो सार pos=n,g=m,c=5,n=s
pos=i
विरोधी विरोधिन् pos=a,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
सु सु pos=i
आभासः आभास pos=n,g=m,c=1,n=s
भरवान् उत pos=i