Original

किं त्यक्तापास्तदेवत्वमानुष्यकपरिग्रहैः ।ज्वलितान्यगुणैर् गुर्वी स्थिता तेजसि मान्यता ॥

Segmented

किम् त्यक्त-अपास्त-देव-त्व-मानुष्यक-परिग्रहैः ज्वलितानि अगुणैः गुर्वी स्थिता तेजसि मन्-ता

Analysis

Word Lemma Parse
किम् किम् pos=i
त्यक्त त्यज् pos=va,comp=y,f=part
अपास्त अपास् pos=va,comp=y,f=part
देव देव pos=n,comp=y
त्व त्व pos=n,comp=y
मानुष्यक मानुष्यक pos=a,comp=y
परिग्रहैः परिग्रह pos=n,g=m,c=3,n=p
ज्वलितानि ज्वल् pos=va,g=n,c=2,n=p,f=part
अगुणैः अगुण pos=n,g=m,c=3,n=p
गुर्वी गुरु pos=a,g=f,c=1,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
तेजसि तेजस् pos=n,g=n,c=7,n=s
मन् मन् pos=va,comp=y,f=krtya
ता ता pos=n,g=f,c=1,n=s