Original

अपश्यद्भिर् इवेशानं रणान् निववृते गणैः ।मुह्यतीव हि कृच्छ्रेषु सम्भ्रमज्वलितं मनः ॥

Segmented

अ दृः इव ईशानम् रणान् निववृते गणैः मुह्यति इव हि कृच्छ्रेषु संभ्रम-ज्वलितम् मनः

Analysis

Word Lemma Parse
pos=i
दृः दृश् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
ईशानम् ईशान pos=n,g=m,c=2,n=s
रणान् रण pos=n,g=m,c=5,n=s
निववृते निवृत् pos=v,p=3,n=s,l=lit
गणैः गण pos=n,g=m,c=3,n=p
मुह्यति मुह् pos=v,p=3,n=s,l=lat
इव इव pos=i
हि हि pos=i
कृच्छ्रेषु कृच्छ्र pos=n,g=n,c=7,n=p
संभ्रम सम्भ्रम pos=n,comp=y
ज्वलितम् ज्वल् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s