Original

भवद्भिर् अधुनारातिपरिहापितपौरुषैः ।ह्रदैर् इवार्कनिष्पीतैः प्राप्तः पङ्को दुरुत्सहः ॥

Segmented

भवद्भिः अधुना अराति-परिहापय्-पौरुषैः ह्रदैः इव अर्क-निष्पीतैः प्राप्तः पङ्को दुरुत्सहः

Analysis

Word Lemma Parse
भवद्भिः भवत् pos=a,g=m,c=3,n=p
अधुना अधुना pos=i
अराति अराति pos=n,comp=y
परिहापय् परिहापय् pos=va,comp=y,f=part
पौरुषैः पौरुष pos=n,g=m,c=3,n=p
ह्रदैः ह्रद pos=n,g=m,c=3,n=p
इव इव pos=i
अर्क अर्क pos=n,comp=y
निष्पीतैः निष्पा pos=va,g=m,c=3,n=p,f=part
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
पङ्को पङ्क pos=n,g=m,c=1,n=s
दुरुत्सहः दुरुत्सह pos=a,g=m,c=1,n=s