Original

वरं कृतध्वस्तगुणाद् अत्यन्तम् अगुणः पुमान् ।प्रकृत्या ह्य् अमणिः श्रेयान् नालंकारश् च्युतोपलः ॥

Segmented

वरम् कृत-ध्वस्त-गुणात् अत्यन्तम् अगुणः पुमान् प्रकृत्या ह्य् अ मणिः श्रेयान् न अलङ्कारः च्युत-उपलः

Analysis

Word Lemma Parse
वरम् वर pos=a,g=n,c=2,n=s
कृत कृ pos=va,comp=y,f=part
ध्वस्त ध्वंस् pos=va,comp=y,f=part
गुणात् गुण pos=n,g=m,c=5,n=s
अत्यन्तम् अत्यन्तम् pos=i
अगुणः अगुण pos=a,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
ह्य् हि pos=i
pos=i
मणिः मणि pos=n,g=m,c=1,n=s
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
pos=i
अलङ्कारः अलंकार pos=n,g=m,c=1,n=s
च्युत च्यु pos=va,comp=y,f=part
उपलः उपल pos=n,g=m,c=1,n=s