Original

मन्दम् अस्यन्न् इषुलतां घृणया मुनिर् एष वः ।प्रणुदत्य् आगतावज्ञं जघनेषु पशून् इव ॥

Segmented

मन्दम् अस्यन्न् इषु-लताम् घृणया मुनिः एष वः प्रणुदत्य् आगत-अवज्ञम् जघनेषु पशून् इव

Analysis

Word Lemma Parse
मन्दम् मन्द pos=a,g=n,c=2,n=s
अस्यन्न् अस् pos=va,g=m,c=1,n=s,f=part
इषु इषु pos=n,comp=y
लताम् लता pos=n,g=f,c=2,n=s
घृणया घृणा pos=n,g=f,c=3,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
वः त्वद् pos=n,g=,c=2,n=p
प्रणुदत्य् प्रणुद् pos=v,p=3,n=s,l=lat
आगत आगम् pos=va,comp=y,f=part
अवज्ञम् अवज्ञा pos=n,g=n,c=2,n=s
जघनेषु जघन pos=n,g=m,c=7,n=p
पशून् पशु pos=n,g=m,c=2,n=p
इव इव pos=i