Original

नासुरो ऽयं न वा नागो धरसंस्थो न राक्षसः ।ना सुखो ऽयं नवाभोगो धरणिस्थो हि राजसः ॥

Segmented

न असुरः ऽयम् न वा नागो धर-संस्थः न राक्षसः ना सुखो ऽयम् न वा भोगः धरणी-स्थः हि राजसः

Analysis

Word Lemma Parse
pos=i
असुरः असुर pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
pos=i
वा वा pos=i
नागो नाग pos=n,g=m,c=1,n=s
धर धर pos=n,comp=y
संस्थः संस्था pos=n,g=m,c=1,n=s
pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
ना नृ pos=n,g=m,c=1,n=s
सुखो सुख pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
pos=i
वा वा pos=i
भोगः भोग pos=n,g=m,c=1,n=s
धरणी धरणी pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
हि हि pos=i
राजसः राजस pos=a,g=m,c=1,n=s