Original

पातितोत्तुङ्गमाहात्म्यैः संहृतायतकीर्तिभिः ।गुर्वीं काम् आपदं हन्तुं कृतम् आवृत्तिसाहसम् ॥

Segmented

पातित-उत्तुङ्ग-माहात्म्यैः संहृ-आयत-कीर्ति गुर्वीम् काम् आपदम् हन्तुम् कृतम् आवृत्ति-साहसम्

Analysis

Word Lemma Parse
पातित पातय् pos=va,comp=y,f=part
उत्तुङ्ग उत्तुङ्ग pos=a,comp=y
माहात्म्यैः माहात्म्य pos=n,g=m,c=3,n=p
संहृ संहृ pos=va,comp=y,f=part
आयत आयम् pos=va,comp=y,f=part
कीर्ति कीर्ति pos=n,g=m,c=3,n=p
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
काम् pos=n,g=f,c=2,n=s
आपदम् आपद् pos=n,g=f,c=2,n=s
हन्तुम् हन् pos=vi
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
आवृत्ति आवृत्ति pos=n,comp=y
साहसम् साहस pos=n,g=n,c=1,n=s