Original

वने ऽवने वनसदां मार्गं मार्गम् उपेयुषाम् ।वाणैर् बाणैः समासक्तं शङ्के ऽशं केन शाम्यति ॥

Segmented

वने ऽवने वन-सदाम् मार्गम् मार्गम् उपेयुषाम् वाणैः बाणैः समासक्तम् शङ्के ऽशम् केन शाम्यति

Analysis

Word Lemma Parse
वने वन pos=n,g=n,c=7,n=s
ऽवने अवन pos=n,g=n,c=7,n=s
वन वन pos=n,comp=y
सदाम् सद् pos=a,g=m,c=6,n=p
मार्गम् मार्ग pos=n,g=m,c=2,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
उपेयुषाम् उपे pos=va,g=m,c=6,n=p,f=part
वाणैः वाण pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
समासक्तम् समासञ्ज् pos=va,g=m,c=2,n=s,f=part
शङ्के शङ्क् pos=v,p=1,n=s,l=lat
ऽशम् अशम् pos=i
केन केन pos=i
शाम्यति शम् pos=v,p=3,n=s,l=lat