Original

अथ भूतानि वार्त्रघ्नशरेभ्यस् तत्र तत्रसुः ।भेजे दिशः परित्यक्तमहेष्वासा च सा चमूः ॥

Segmented

अथ भूतानि वार्त्रघ्न-शरेभ्यः तत्र तत्रसुः भेजे दिशः परित्यक्त-महा-इष्वासा च सा चमूः

Analysis

Word Lemma Parse
अथ अथ pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
वार्त्रघ्न वार्त्रघ्न pos=n,comp=y
शरेभ्यः शर pos=n,g=m,c=5,n=p
तत्र तत्र pos=i
तत्रसुः त्रस् pos=v,p=3,n=p,l=lit
भेजे भज् pos=v,p=3,n=s,l=lit
दिशः दिश् pos=n,g=f,c=2,n=p
परित्यक्त परित्यज् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
इष्वासा इष्वास pos=n,g=f,c=1,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
चमूः चमू pos=n,g=f,c=1,n=s