Original

ध्रुवं प्रणाशः प्रहितस्य पत्त्रिणः शिलोच्चये तस्य विमार्गणं नयः ।न युक्तम् अत्रार्यजनातिलङ्घनं दिशत्य् अपायं हि सताम् अतिक्रमः ॥

Segmented

ध्रुवम् प्रणाशः प्रहितस्य पत्त्रिणः शिलोच्चये तस्य विमार्गणम् नयः न युक्तम् अत्र आर्य-जन-अतिलङ्घनम् दिशत्य् अपायम् हि सताम् अतिक्रमः

Analysis

Word Lemma Parse
ध्रुवम् ध्रुवम् pos=i
प्रणाशः प्रणाश pos=n,g=m,c=1,n=s
प्रहितस्य प्रहि pos=va,g=m,c=6,n=s,f=part
पत्त्रिणः पत्त्रिन् pos=n,g=m,c=6,n=s
शिलोच्चये शिलोच्चय pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विमार्गणम् विमार्गण pos=n,g=n,c=1,n=s
नयः नय pos=n,g=m,c=1,n=s
pos=i
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
अत्र अत्र pos=i
आर्य आर्य pos=a,comp=y
जन जन pos=n,comp=y
अतिलङ्घनम् अतिलङ्घन pos=n,g=n,c=1,n=s
दिशत्य् दिश् pos=v,p=3,n=s,l=lat
अपायम् अपाय pos=n,g=m,c=2,n=s
हि हि pos=i
सताम् सत् pos=a,g=m,c=6,n=p
अतिक्रमः अतिक्रम pos=n,g=m,c=1,n=s