Original

विरोधि सिद्धेर् इति कर्तुम् उद्यतः स वारितः किं भवता न भूपतिः ।हिते नियोज्यः खलु भूतिम् इच्छता सहार्थनाशेन नृपो ऽनुजीविना ॥

Segmented

विरोधि सिद्धेः इति कर्तुम् उद्यतः स वारितः किम् भवता न भूपतिः हिते नियोज्यः खलु भूतिम् इच्छता सह अर्थ-नाशेन नृपो ऽनुजीविना

Analysis

Word Lemma Parse
विरोधि विरोधिन् pos=a,g=n,c=1,n=s
सिद्धेः सिद्धि pos=n,g=f,c=6,n=s
इति इति pos=i
कर्तुम् कृ pos=vi
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वारितः वारय् pos=va,g=m,c=1,n=s,f=part
किम् किम् pos=i
भवता भवत् pos=a,g=m,c=3,n=s
pos=i
भूपतिः भूपति pos=n,g=m,c=1,n=s
हिते हित pos=n,g=n,c=7,n=s
नियोज्यः नियुज् pos=va,g=m,c=1,n=s,f=krtya
खलु खलु pos=i
भूतिम् भूति pos=n,g=f,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
सह सह pos=i
अर्थ अर्थ pos=n,comp=y
नाशेन नाश pos=n,g=m,c=3,n=s
नृपो नृप pos=n,g=m,c=1,n=s
ऽनुजीविना अनुजीविन् pos=a,g=m,c=3,n=s