Original

प्रयुज्य सामाचरितं विलोभनं भयं विभेदाय धियः प्रदर्शितम् ।तथाभियुक्तं च शिलीमुखार्थिना यथेतरन् न्याय्यम् इवावभासते ॥

Segmented

प्रयुज्य साम-आचरितम् विलोभनम् भयम् विभेदाय धियः प्रदर्शितम् तथा अभियुक्तम् च शिलीमुख-अर्थिना यथा इतरत् न्याय्यम् इव अवभासते

Analysis

Word Lemma Parse
प्रयुज्य प्रयुज् pos=vi
साम सामन् pos=n,comp=y
आचरितम् आचर् pos=va,g=n,c=2,n=s,f=part
विलोभनम् विलोभन pos=n,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=1,n=s
विभेदाय विभेद pos=n,g=m,c=4,n=s
धियः धी pos=n,g=f,c=6,n=s
प्रदर्शितम् प्रदर्शय् pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
अभियुक्तम् अभियुज् pos=va,g=n,c=1,n=s,f=part
pos=i
शिलीमुख शिलीमुख pos=n,comp=y
अर्थिना अर्थिन् pos=a,g=m,c=3,n=s
यथा यथा pos=i
इतरत् इतर pos=n,g=n,c=1,n=s
न्याय्यम् न्याय्य pos=a,g=n,c=1,n=s
इव इव pos=i
अवभासते अवभास् pos=v,p=3,n=s,l=lat