Original

प्रविततशरजालच्छन्नविश्वान्तराले विधुवति धनुर् आविर् मण्डलं पाण्डुसूनौ ।कथम् अपि जयलक्ष्मीर् भूतभूता विहातुं विषमनयनसेनापक्षपातं विषेहे ॥

Segmented

प्रवितत-शर-जाल-छन्न-विश्व-अन्तराले विधुवति धनुः आविः मण्डलम् पाण्डु-सूनवि कथम् अपि जय-लक्ष्मीः भूत-भूता विहातुम् विषम-नयन-सेना-पक्षपातम् विषेहे

Analysis

Word Lemma Parse
प्रवितत प्रवितन् pos=va,comp=y,f=part
शर शर pos=n,comp=y
जाल जाल pos=n,comp=y
छन्न छद् pos=va,comp=y,f=part
विश्व विश्व pos=n,comp=y
अन्तराले अन्तराल pos=n,g=m,c=7,n=s
विधुवति विधू pos=va,g=m,c=7,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
आविः आविस् pos=i
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
सूनवि सूनु pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
अपि अपि pos=i
जय जय pos=n,comp=y
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
भूत भू pos=va,comp=y,f=part
भूता भू pos=va,g=f,c=1,n=s,f=part
विहातुम् विहा pos=vi
विषम विषम pos=a,comp=y
नयन नयन pos=n,comp=y
सेना सेना pos=n,comp=y
पक्षपातम् पक्षपात pos=n,g=m,c=2,n=s
विषेहे विषह् pos=v,p=3,n=s,l=lit