Original

प्रतिदिशं प्लवगाधिपलक्ष्मणा विशिखसंहतितापितमूर्तिभिः ।रविकरग्लपितैर् इव वारिभिः शिवबलैः परिमण्डलता दधे ॥

Segmented

प्रतिदिशम् प्लवग-अधिप-लक्ष्मणा विशिख-संहति-तापित-मूर्ति रवि-कर-ग्लपितैः इव वारिभिः शिव-बलैः परिमण्डल-ता दधे

Analysis

Word Lemma Parse
प्रतिदिशम् प्रतिदिशम् pos=i
प्लवग प्लवग pos=n,comp=y
अधिप अधिप pos=n,comp=y
लक्ष्मणा लक्ष्मण pos=n,g=f,c=1,n=s
विशिख विशिख pos=n,comp=y
संहति संहति pos=n,comp=y
तापित तापय् pos=va,comp=y,f=part
मूर्ति मूर्ति pos=n,g=n,c=3,n=p
रवि रवि pos=n,comp=y
कर कर pos=n,comp=y
ग्लपितैः ग्लपय् pos=va,g=n,c=3,n=p,f=part
इव इव pos=i
वारिभिः वारि pos=n,g=n,c=3,n=p
शिव शिव pos=n,comp=y
बलैः बल pos=n,g=n,c=3,n=p
परिमण्डल परिमण्डल pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
दधे धा pos=v,p=3,n=s,l=lit