Original

अमर्षिणा कृत्यम् इव क्षमाश्रयं मदोद्धतेनेव हितं प्रियं वचः ।बलीयसा तद् विधिनेव पौरुषं बलं निरस्तं न रराज जिष्णुना ॥

Segmented

अमर्षिणा कृत्यम् इव क्षमा-आश्रयम् मद-उद्धतेन इव हितम् प्रियम् वचः बलीयसा तद् विधिना इव पौरुषम् बलम् निरस्तम् न रराज जिष्णुना

Analysis

Word Lemma Parse
अमर्षिणा अमर्षिन् pos=a,g=m,c=3,n=s
कृत्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इव इव pos=i
क्षमा क्षमा pos=n,comp=y
आश्रयम् आश्रय pos=n,g=n,c=1,n=s
मद मद pos=n,comp=y
उद्धतेन उद्धन् pos=va,g=m,c=3,n=s,f=part
इव इव pos=i
हितम् हित pos=a,g=n,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
विधिना विधि pos=n,g=m,c=3,n=s
इव इव pos=i
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
निरस्तम् निरस् pos=va,g=n,c=1,n=s,f=part
pos=i
रराज राज् pos=v,p=3,n=s,l=lit
जिष्णुना जिष्णु pos=n,g=m,c=3,n=s