Original

जयेन कच्चिद् विरमेद् अयं रणाद् भवेद् अपि स्वस्ति चराचराय वा ।तताप कीर्णा नृपसूनुमार्गणैर् इति प्रतर्काकुलिता पताकिनी ॥

Segmented

जयेन कच्चिद् विरमेद् अयम् रणाद् भवेद् अपि स्वस्ति चराचराय वा तताप कीर्णा नृप-सूनु-मार्गणैः इति प्रतर्क-आकुलिता पताकिनी

Analysis

Word Lemma Parse
जयेन जय pos=n,g=m,c=3,n=s
कच्चिद् कच्चित् pos=i
विरमेद् विरम् pos=v,p=3,n=s,l=vidhilin
अयम् इदम् pos=n,g=m,c=1,n=s
रणाद् रण pos=n,g=m,c=5,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
चराचराय चराचर pos=n,g=n,c=4,n=s
वा वा pos=i
तताप तप् pos=v,p=3,n=s,l=lit
कीर्णा कृ pos=va,g=f,c=1,n=s,f=part
नृप नृप pos=n,comp=y
सूनु सूनु pos=n,comp=y
मार्गणैः मार्गण pos=n,g=m,c=3,n=p
इति इति pos=i
प्रतर्क प्रतर्क pos=n,comp=y
आकुलिता आकुलित pos=a,g=f,c=1,n=s
पताकिनी पताकिनी pos=n,g=f,c=1,n=s