Original

तपोबलेनैष विधाय भूयसीस् तनूर् अदृश्याः स्विद् इषून् निरस्यति ।अमुष्य मायाविहतं निहन्ति नः प्रतीपम् आगत्य किम् उ स्वम् आयुधम् ॥

Segmented

तपः-बलेन एष विधाय भूयसीस् तनूः अदृश्याः स्विद् इषून् निरस्यति अमुष्य माया-विहतम् निहन्ति नः प्रतीपम् आगत्य किमु स्वम् आयुधम्

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
बलेन बल pos=n,g=n,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
विधाय विधा pos=vi
भूयसीस् भूयस् pos=a,g=f,c=2,n=p
तनूः तनु pos=n,g=f,c=2,n=p
अदृश्याः अदृश्य pos=a,g=f,c=2,n=p
स्विद् स्विद् pos=i
इषून् इषु pos=n,g=m,c=2,n=p
निरस्यति निरस् pos=v,p=3,n=s,l=lat
अमुष्य अदस् pos=n,g=m,c=6,n=s
माया माया pos=n,comp=y
विहतम् विहन् pos=va,g=n,c=1,n=s,f=part
निहन्ति निहन् pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=2,n=p
प्रतीपम् प्रतीप pos=a,g=n,c=1,n=s
आगत्य आगम् pos=vi
किमु किमु pos=i
स्वम् स्व pos=a,g=n,c=1,n=s
आयुधम् आयुध pos=n,g=n,c=1,n=s