Original

समस्य सम्पादयता गुणैर् इमां त्वया समारोपितभार भारतीम् ।प्रगल्भम् आत्मा धुरि धुर्य वाग्मिनां वनचरेणापि सताधिरोपितः ॥

Segmented

समस्य सम्पादयता गुणैः इमाम् त्वया समारोपित-भारैः भारतीम् प्रगल्भम् आत्मा धुरि धुर्य वाग्मिनाम् वनचरेन अपि सता अधिरोपितः

Analysis

Word Lemma Parse
समस्य सम pos=n,g=m,c=6,n=s
सम्पादयता सम्पादय् pos=va,g=m,c=3,n=s,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
इमाम् इदम् pos=n,g=f,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
समारोपित समारोपय् pos=va,comp=y,f=part
भारैः भार pos=n,g=m,c=8,n=s
भारतीम् भारती pos=n,g=f,c=2,n=s
प्रगल्भम् प्रगल्भ pos=a,g=n,c=2,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धुरि धुर् pos=n,g=f,c=7,n=s
धुर्य धुर्य pos=n,g=m,c=8,n=s
वाग्मिनाम् वाग्मिन् pos=a,g=m,c=6,n=p
वनचरेन वनचर pos=n,g=m,c=3,n=s
अपि अपि pos=i
सता अस् pos=va,g=m,c=3,n=s,f=part
अधिरोपितः अधिरोपय् pos=va,g=m,c=1,n=s,f=part