Original

मुनेः शरौघेण तदुग्ररंहसा बलं प्रकोपाद् इव विष्वग् आयता ।विधूनितं भ्रान्तिम् इयाय सङ्गिनीं महानिलेनेव निदाघजं रजः ॥

Segmented

मुनेः शर-ओघेन तद्-उग्र-रंहसा बलम् प्रकोपाद् इव विष्वक्-आयता विधूनितम् भ्रान्तिम् इयाय सङ्गिनीम् महा-अनिलेन इव निदाघ-जम् रजः

Analysis

Word Lemma Parse
मुनेः मुनि pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
तद् तद् pos=n,comp=y
उग्र उग्र pos=a,comp=y
रंहसा रंहस् pos=n,g=n,c=3,n=s
बलम् बल pos=n,g=n,c=2,n=s
प्रकोपाद् प्रकोप pos=n,g=m,c=5,n=s
इव इव pos=i
विष्वक् विष्वञ्च् pos=a,comp=y
आयता आयम् pos=va,g=f,c=1,n=s,f=part
विधूनितम् विधूनय् pos=va,g=n,c=1,n=s,f=part
भ्रान्तिम् भ्रान्ति pos=n,g=f,c=2,n=s
इयाय pos=v,p=3,n=s,l=lit
सङ्गिनीम् सङ्गिन् pos=a,g=f,c=2,n=s
महा महत् pos=a,comp=y
अनिलेन अनिल pos=n,g=m,c=3,n=s
इव इव pos=i
निदाघ निदाघ pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s