Original

शिवध्वजिन्यः प्रतियोधम् अग्रतः स्फुरन्तम् उगेषुमयूखमालिनम् ।तम् एकदेशस्थम् अनेकदेशगा निदध्युर् अर्कं युगपत् प्रजा इव ॥

Segmented

शिव-ध्वजिनी प्रतियोधम् अग्रतः स्फुरन्तम् उग्र-इषु-मयूख-मालिनम् तम् एक-देश-स्थम् अनेक-देश-गाः निदध्युः अर्कम् युगपत् प्रजा इव

Analysis

Word Lemma Parse
शिव शिव pos=n,comp=y
ध्वजिनी ध्वजिनी pos=n,g=f,c=1,n=p
प्रतियोधम् प्रतियोध pos=n,g=m,c=2,n=s
अग्रतः अग्रतस् pos=i
स्फुरन्तम् स्फुर् pos=va,g=m,c=2,n=s,f=part
उग्र उग्र pos=a,comp=y
इषु इषु pos=n,comp=y
मयूख मयूख pos=n,comp=y
मालिनम् मालिन् pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
देश देश pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
अनेक अनेक pos=a,comp=y
देश देश pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
निदध्युः निधा pos=v,p=3,n=p,l=vidhilin
अर्कम् अर्क pos=n,g=m,c=2,n=s
युगपत् युगपद् pos=i
प्रजा प्रजा pos=n,g=f,c=1,n=p
इव इव pos=i