Original

अजिह्मम् ओजिष्ठम् अमोघम् अक्लमं क्रियासु बह्वीषु पृथङ् नियोजितम् ।प्रसेहिरे सादयितुं न सादिताः शरौघम् उत्साहम् इवास्य विद्विषः ॥

Segmented

अजिह्मम् ओजिष्ठम् अमोघम् अ क्लमम् क्रियासु बह्वीषु पृथङ् नियोजितम् प्रसेहिरे सादयितुम् न सादिताः शर-ओघम् उत्साहम् इव अस्य विद्विषः

Analysis

Word Lemma Parse
अजिह्मम् अजिह्म pos=a,g=m,c=2,n=s
ओजिष्ठम् ओजिष्ठ pos=a,g=m,c=2,n=s
अमोघम् अमोघ pos=a,g=m,c=2,n=s
pos=i
क्लमम् क्लम pos=n,g=m,c=2,n=s
क्रियासु क्रिया pos=n,g=f,c=7,n=p
बह्वीषु बहु pos=a,g=f,c=7,n=p
पृथङ् पृथक् pos=i
नियोजितम् नियोजय् pos=va,g=m,c=2,n=s,f=part
प्रसेहिरे प्रसह् pos=v,p=3,n=p,l=lit
सादयितुम् सादय् pos=vi
pos=i
सादिताः सादय् pos=va,g=m,c=1,n=p,f=part
शर शर pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
उत्साहम् उत्साह pos=n,g=m,c=2,n=s
इव इव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विद्विषः विद्विष् pos=a,g=m,c=1,n=p